\engtitle{.. shrii kaamaaxii suprabhatam ..}## \itxtitle{.. shrii kaamaaxii suprabhaatam ..}##\endtitles## \centerline{shrii devii dhyaanam.h} जगदवन विधौ त्वं जाग रूका भवानि तव तु जननि निद्रामात्मवत्कल्पयित्वा . प्रतिदिवसमहं त्वां बोधयामि प्रभाते त्वयि कृतमपराधं सर्वमेतं क्षमस्व .. 1.. यदि प्रभातं तव सुप्रभातं तदा प्रभातं मम सुप्रभातम् . तस्मात्प्रभाते तव सुप्रभातं वक्ष्यामि मातः कुरु सुप्रभातम् .. 2.. \centerline{guru dhyaanam.h} यस्याङ्घ्रिपद्म मकरन्दनिषेवणात् त्वं जिव्हां गताऽसि वरदे मम मन्द बद्धः . यस्यांब नित्यमनघे हृदये विभासि तं चन्द्रशेखर गुरुं प्रणमामि नित्यम् .. 3.. जये जयेन्द्रो गुरुणा ग्रहीतो मठाधिपत्ये शशिशेखरेण . यथा गुरुस्सर्व गुणोपपन्नो जयत्यसौ मङ्गळमातनोतु .. 4.. शुभं दिशतु नो देवी कामाक्षी सर्व मङ्गळा शुभं दिशतु नो देवी कामकोटी मटेशः . शुभं दिशतु तच्चिष्य सद्गुरुर्नो जयेन्द्रो सर्वं मङ्गळमेवास्तु मङ्गळानि भवन्तु नः .. 5.. \centerline{.. shubham.h ..} \centerline{.. shriiH ..} कामाक्षि देव्यंब tavaadra.rdR^ishhTyaa मूकस्वयं मूककवीर्यथाऽसीत् . तथा कुरुत्वं परमेश जाये त्वत्पादमूले प्रणतं dayaadre.r .. उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदेश्वरि . उत्तिष्ठ जगदाधारे त्रैलोक्यां मङ्गळं कुरु .. 1.. शृणोषि कच्चिद् ध्वनिरुत्थितोऽयम् मृदङ्गभेरीपटहानकानाम् . वेदध्वनिं शिक्षितभूसुराणाम् . शृणोषि भद्रे कुरु सुप्रभातम् .. 2.. शृणोषि भद्रे ननु शङ्ख घोषम् वैताळिकानां मधुरं च गानम् . शृणोषि मातः पिककुक्कुटानाम् ध्वनिं प्रभाते कुरु सुप्रभातम् .. 3.. मातर्निरीक्ष वदनं भगवान्शशाङ्को लज्जान्वितः स्वयमहो निलयं प्रविष्टः . द्रष्टुं त्वदीय वदनं भगवान्दिनेशो ह्यायाति देवि सदनं कुरु सुप्रभातम् .. 4.. पश्याम्ब केचित्घृतपूर्णकुम्भाः केचिद् dayaadre.r धृतपुष्पमालाः . काचित्शुभाङ्गयो ननुवाद्यहस्ताः तिष्ठन्ति तेषां कुरु सुप्रभातम् .. 5.. भेरीमृदङ्गपणवानकवाद्यहस्ताः स्तोतुं महेशदयिते स्तुतिपाठकात्वाम् . तिष्ठन्ति देवि समयं तव काङ्क्षमाणा ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम् .. 6.. मातर्निरीक्ष वदनं भगवान्त्वदीयम् नैवोत्थितश्शशिधिया शयितस्तवाङ्के . संबोधयाशु गिरिजे विमलं प्रभातम् जातं महेशदयिते कुरु सुप्रभातम् .. 7.. अन्तश्चरन्त्यास्तव भूषणानाम् झल्झल्ध्वनिं नूपुरकङ्कणानाम् . शृत्वा प्रभाते तव दर्शनार्थी द्वारि स्थितोऽहं कुरु सुप्रभातम् .. 8.. वाणी पुस्तकमंबिके गिरिसुते पद्मानि पद्मासना रंभा त्वंबरडंबरं गिरिसुता गङ्गा च गङ्गाजलम् . काळी ताळयुगं मृदङ्गयुगळं बृन्दा च नन्दा तथा . नीला निर्मलदर्पण धृतवती तासां प्रभातं शुभम् .. 9.. उत्थाय देवि शयनाद्भगवान्पुरारिः स्नातुं प्रयाति गिरिजे सुरलोकनद्याम् . नैको हि गन्तुमनघे रमते dayaadre.r ह्युत्तिष्ठ देवि शयनात्कुरु सुप्रभातम् .. 10.. पश्यांब केचित्फलपुष्पहस्ताः केचित्पुराणानि पठन्ति मातः . पठन्ति वेदान्बहवस्तवारे तेषां जनानां कुरु सुप्रभातम् .. 11.. लावण्यशेवधिमवेक्ष्य चिरं त्वदीयम् कन्दर्पदर्पदळनोऽपि वशंगतस्ते . कामारिचुम्बितकपोलयुगं त्वदीयं द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् .. 12.. गाङ्गेयतोयममवाह्य मुनीश्वरास्त्वां गङ्गाजलैः स्नपयितुं बहवो घटांश्च . धृत्वा शिरस्सु भवतीमभिकाङ्क्षमाणाः द्वारि स्थिता हि वरदे कुरु सुप्रभातम् .. 13.. मन्दारकुन्दकुसुमैरपि जातिपुष्पैः मालाकृता विरचितानि मनोहराणि . माल्यानि दिव्यपदयोरपि दातुमंब तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम् .. 14.. काञ्चीकलापपरिरंभनितम्बबिम्बम् काश्मीरचन्दनविलेपितकण्ठदेशम् . कामेशचुम्बितकपोलमुदारनासां द्रष्ठुं स्थिताः वयमये कुरु सुप्रभातम् .. 15.. मन्दस्मितं विमलचारुविशालनेत्रम् कण्ठस्थलं कमलकोमलगर्भगौरम् . चक्राङ्कितं च युगळं padayomR^i.rgaaxi द्रष्टं स्थिताः वयमये कुरु सुप्रभातम् .. 16.. मन्दस्मितं त्रिपुरनाशकरं पुरारेः कामेश्वरप्रणयकोपहरं स्मितं ते . मन्दस्मितं विपुलहासमवेक्षितुं . ते मातः स्थिताः वयमये कुरु सुप्रभातम् ..17.. माता शिशूनां परिरक्षणार्थम् न चैव निद्रावशमेति लोके . माता त्रयाणां जगतां गतिस्त्वम् सदा विनिद्रा कुरु सुप्रभातम् .. 18.. मातर्मुरारिकमलासनवन्दिताङ्घ्र्याः हृद्यानि दिव्यमधुराणि मनोहराणि . श्रोतुं तवांब वचनानि शुभप्रदानि द्वारि स्थिता वयमये कुरु सुप्रभातम् .. 19.. दिगंबरो ब्रह्मकपालपाणिः विकीर्णकेशः फणिवेष्ठिताङ्गः . तथाऽपि मातस्तव देविसङ्गात् महेश्वरोऽभूत् कुरु सुप्रभातम् .. 20.. अयि तु जननि दत्तस्तन्यपानेन देवि द्रविडशिशुरभूद्वै ज्ञानसम्बन्धमूर्तिः . द्रविडतनयभुक्तक्षीरशेषं भवानी वितरसि यदि मातः सुप्रभातं भवेन्मे .. 21.. जननि तव कुमारः स्तन्यपानप्रभावात् शिशुरपि तव भर्तुः कर्णमूले भवानि . प्रणवपदविशेषं बोधयामास देवि यदि मयि च कृपा ते सुप्रभातं भवेन्मे .. 22.. त्वं विश्वनाथस्य विशालनेत्रा हालस्यनाथस्य नु मीननेत्रा . एकाम्रनाथस्य नु कामनेत्रा कामेशजाये कुरु सुप्रभातम् .. 23.. श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये . त्वत्पादभक्तिभरितः फलपुष्पपाणिः . एकाम्रनाथदयिते तव दर्शनार्थी . तिष्ठत्ययं यतिवरो मम सुप्रभातम् .. 24.. एकाम्रनाथदयिते ननु कामपीठे संपूजिताऽसि वरदे गुरुशङ्करेण . श्रीशङ्करादिगुरुवर्यसमर्चिताङ्घ्रिम् द्रष्टुं शिता वयमये कुरु सुप्रभातम् .. 25.. दुरितशमनदक्षौ मृत्युसन्तासदक्षौ चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ . अभयवरदहस्तौ द्रष्टुमंब स्थितोऽहं त्रिपुरदळनजाये सुप्रभातं ममार्ये .. 26.. मातस्तदीयचरणं हरिपद्मजाद्यैः वन्द्यं रथाङ्गसरसीरुहशङ्खचिन्हम् . द्रष्टुं च योगिजनमानसराजहंसं द्वारि स्थितोस्मि वरदे कुरु सुप्रभातम् .. 27.. पश्यन्तु केचिद्वदनं त्वदीयं स्तुवन्तु कल्याणगुणांस्तवान्ये . नमन्तु पादाब्ज युगं त्वदीयाः द्वारि स्थितानां कुरु सुप्रभातम् .. 28.. केचित्सुमेरोश्शिखरेऽतितुङ्गे केचित्मणिद्वीपवरे विशाले . पश्यन्तु केचित्त्वमृदाभ्धिमध्ये पश्याम्यहं त्वामिह सुप्रभातम् .. 29.. शंभोर्वामाङ्कसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं श्यामाङ्गां चारुहासां निबिडतरकुचां पक्वबिंबाधरोष्ठीम् . कामाक्षीं कामदात्रीं कुटिलकचभरां भूषणैर्भूषिताङ्गीं पश्यामस्सुप्रभाते प्रणतजनिमतामद्य नः सुप्रभातम् .. 30.. कामप्रदाकल्पतरुर्विभासि नान्या गतिर्मे ननु चातकोऽहम् . वर्ष्यस्यमोघः कनकांबुधाराः काश्चित्तु धाराः मयि कल्पयाशु .. 31.. त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम् . त्रिलोकनायिकां वन्दे सुप्रभातं ममांबिके .. 32.. \centerline{kR^itaGYataa} कामाक्षि देव्यंब तवार्द्रदृष्ट्या कृतं मयेदं खलु सुप्रभातम् . सद्यः फलं मे सुखमंब लब्धं तथा च मे दुःखदशा गता हि .. 33.. \centerline{prArthanA} ये वा प्रभाते पुरतस्तवार्ये पठन्ति भक्त्या ननु सुप्रभातम् . शृण्वन्ति ये वा त्वयि बद्धचित्ताः तेषां प्रभातं कुरु सुप्रभातम् .. 34.. इति लक्ष्मीकान्त शर्मा विरचितं श्रीकामाक्षीसुप्रभातं समाप्तम् .. ## %@@1 % File name : kamaxi.txt %-------------------------------------------- % Text title : shrii kaamaaxii suprabhatam % Author : Laxmikanta Sharma % Language : sanskrit % Subject : religion % Description/comments : % It is a sanskrit hymn composed by the late Shri Laxmikanta Sharma, under % the inspiration of H.H.Jagadguru Sri Chandrashekharendra Sarasvati, % Sankaracharya of Sri Kanchi Kamakoti Peetham. % The hymn is an early dawn address to the Divine Mother, praying to % Her to wake up and shower blessings on the waiting children, who comprise % the entire creation. % % Kamakshi Suprabhatam makes a refreshing departure from the others in % its refrain. The usual refrain in the others "Tava Suprabhatam"(Good % Morning to Thee), whereas here it is "Kuru Suprabhatam"(Make Thou, this, a % good morning to us.) % Shri Kamakshi is the motherly manifestation of tha Power of Brahman, % in its absolute beauty and benignity. " % % Transliterated by : Sunder Hattangadi(gourish@internet1.net) % Proofread by : Sunder Hattangadi(gourish@internet1.net) % Latest update : 7/21/1998 % Send corrections to : Sunder Hattangadi(gourish@internet1.net) % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.1 % Site access : http://sanskrit.gde.to % ftp://jaguar.cs.utah.edu/private/sanskrit/sanskrit.html %----------------------------------------------------- % The text is to be used for personal studies and research only. % Any use for commercial purpose is prohibited as a 'gentleman's' agreement. %@@1