%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % produced by muneo tokunaga % kyoto, japan % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% ====================================================================== == The files in this directory are revised versions of the == == digital files produced by Professor Muneo Tokunaga, Kyoto == == University, and copyrighted by him. I am grateful to Professor == == Tokunaga for his agreement to this use of his original files == == and for permitting the revised versions to be made publicly == == available. == ====================================================================== == Dr J. D. Smith * jds10@cam.ac.uk == == http://bombay.oriental.cam.ac.uk/index.html == ====================================================================== %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. mahaabhaarata..}##\setcounter{section}{17}## ##\begin{center}## \section{svargaarohaNaparva.n} ##\end{center}## ##\begin{multicols}{2}\obeyspaceslines## \medskip\hrule\medskip\centerline{\Largedvng 1} j स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः . पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे .. 1.. एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः . महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुत कर्मणा .. 2.. वै स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः . युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु .. 3.. स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः . दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने .. 4.. भ्राजमानामिवादित्यं वीर लक्ष्म्याभिसंवृतम् . देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः .. 5.. ततो युधिष्ठिरो दृष्ट्व दुर्योधनममर्षितः . सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने .. 6.. ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै . सहितः कामये लोकाँल्लुब्धेनादीर्घ दर्शिना .. 7.. यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा . हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने .. 8.. द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी . परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ .. 9.. स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् . तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम .. 10.. मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव . स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति .. 11.. युधिष्ठिर महाबाहो मैवं वोचः कथं चन . दुर्योधनं प्रति नृपं शृणु चेदं वचो मम .. 12.. एष दुर्योधनो राजा पूज्यते त्रिदशैः सह . सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः .. 13.. वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम् . यूयं स्वर्गे सुरसमा येना युद्धे समासिताः .. 14.. स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् . भये महति योऽभीतो बभूव पृथिवीपतिः .. 15.. न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम् . द्रौपद्याश्च परिक्लेशं न चिन्तयतुमर्हसि .. 16.. ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः . सङ्ग्रामेष्वथ वान्यात्र न तान्संस्मर्तुमर्हसि .. 17.. समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै . स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप .. 18.. नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः . भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह .. 19.. यदि दुर्योधनस्यैते वीरलोकः सनातनाः . अधर्मज्ञस्य पापस्य पृथिवी सुहृदद्रुहः .. 20.. यत्कृते पृथिवी नष्टा सहया सरथ द्विपा . वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः .. 21.. ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः . सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः .. 22.. तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् . कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम् .. 23.. धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् . ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः .. 24.. क्व नु ते पार्थिवा ब्रह्मन्नेतान्पश्यामि नारद . विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् .. 25.. शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः . अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद .. 26.. \medskip\hrule\medskip\centerline{\Largedvng 2} y नेह पश्यामि विबुधा राधेयममितौजसम् . भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ .. 1.. जुहुवुर्ये शरीराणि रणवह्नौ महारथाः . राजानो राजपुत्राश्च ये मदर्थे हता रणे .. 2.. क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः . तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः .. 3.. यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः . स्थितं वित्तहि मां देवाः सहितं तैर्महात्मभिः .. 4.. कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः . न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा .. 5.. मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि . कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै .. 6.. इदं च परितप्यामि पुनः पुनरहं सुराः . यन्मातुः सदृशौ पादौ तस्याहममितौजसः .. 7.. दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् . न ह्यस्मान्कर्ण सहिताञ्जयेच्छक्रोऽपि संयुगे .. 8.. तमहं यत्र तत्रस्थं द्रष्टुमिच्छामि सूर्यजम् . अविज्ञातो मया योऽसौ घातितः सव्यसाचिना .. 9.. भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम . अर्जुनं चेन्द्र सङ्काशं यमौ तौ च यमोपमौ .. 10.. द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् . न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः .. 11.. किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः . यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम .. 12.. देवाः यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् . प्रिये हि तव वर्तामो देवराजस्य शासनात् .. 13.. वै इत्युक्त्वा तं ततो देवा देवदूतमुपादिशम् . युधिष्ठिरस्य सुहृदो दर्शयेति परन्तप .. 14.. ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः . सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः .. 15.. अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतः . पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः .. 16.. तपसा संवृतं घोरं केशशौवल शाद्वलम् . युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम् .. 17.. दंशोत्थानं सझिल्लीकं मक्षिका मशकावृतम् . इतश्चेतश्च कुणपैः समन्तात्परिवारितम् .. 18.. अस्थि केशसमाकीर्णं कृमिकीट समाकुलम् . ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् .. 19.. अयो मूखैश्च काकोलैर्गृध्रैश् च समभिद्रुतम् . सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् .. 20.. मेदो रुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः . निकृत्तोदर पादैश्च तत्र तत्र प्रवेरितैः .. 21.. स तत्कुणप दुर्गन्धमशिवं रोमहर्षणम् . जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् .. 22.. ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् . असि पत्रवनं चैव निशितक्षुर संवृतम् .. 23.. करम्भ वालुकास्तप्ता आयसीश्च शिलाः पृथक् . लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः .. 24.. कूटशाल्मलिकं चापि दुस्पर्शं तिक्ष्ण कण्टकम् . ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् .. 25.. स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह . कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम् .. 26.. क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि . देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् .. 27.. स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् . देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव .. 28.. निवर्तितव्यं हि मया तथास्म्युक्तो दिवौकसैः . यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि .. 29.. युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः . निवर्तने धृतमनाः पर्यावर्तत भारत .. 30.. स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः . शुश्राव तत्र वदतां दीना वाचः समन्ततः .. 31.. भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव . अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् .. 32.. आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः . तव गन्धानुगस्तात येनास्मान्सुखमागमत् .. 33.. ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ . सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम .. 34.. सन्तिष्ठस्व महाबाहो मुहूर्तमपि भारत . त्वयि तिष्ठति कौरव्य यतनास्मान्न बाधते .. 35.. एवं बहुविधा वाचः कृपणा वेदनावताम् . तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप .. 36.. तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम् . अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः .. 37.. स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः . ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः .. 38.. अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः . उवाच के भवन्तो वै किमर्थमिह तिष्ठथ .. 39.. इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे . कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो .. 40.. नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत . द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः .. 41.. ता वाचः सा तदा श्रुत्वा तद्देशसदृशीर्नृप . ततो विममृशे राजा किं न्विदं दैवकारितम् .. 42.. किं नु तत्कलुषं कर्मकृतमेभिर्महात्मभिः . कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया .. 43.. य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे . न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् .. 44.. किं कृत्वा धृतराष्ट्रस्य पुत्रो राजसुयोधनः . तथा श्रिया युतः पापः सह सर्वैः पदानुगैः .. 45.. महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः . कस्येदानीं विकारोऽयं यदिमे नरकं गतः .. 46.. सर्वधर्मविदः शूराः सत्यागम परायणाः . क्षात्र धर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः .. 47.. किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेतये . अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः .. 48.. एवं बहुविधं राजा विममर्श युधिष्ठिरः . दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः .. 49.. क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः . देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः .. 50.. स तीव्रगन्धसन्तप्तो देवदूतमुवाच ह . गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम् .. 51.. न ह्यहं तत्र यास्म्यामि स्थितोऽस्मीति निवेद्यताम् . मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे .. 52.. इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता . जगाम तत्र यत्रास्ते देवराजः शतक्रतुः .. 53.. निवेदयामास च तद्धर्मराज चिकीर्षितम् . यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप .. 54.. \medskip\hrule\medskip\centerline{\Largedvng 3} वै स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे . आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः .. 1.. स्वयं विग्रहवान्धर्मो राजानं प्रसमीक्षितुम् . तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः .. 2.. तेषु भास्वरदेहेषु पुण्याभिजन कर्मसु . समागतेषु देवेषु व्यगमत्तत्तमो नृप .. 3.. नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम् . नदी वैतरणी चैव कूटशाल्मलिना सह .. 4.. लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः . विकृतानि शरीराणि यानि तत्र समन्ततः . ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन् .. 5.. ततो वयुः सुखस्पर्शः पुण्यगन्धवहः शिवः . ववौ देवसमीपस्थः शीतलोऽतीव भारत .. 6.. मरुतः सह शक्रेण वसवश्चाश्विनौ सह . साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः .. 7.. सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः . यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् .. 8.. ततः शक्रः सुरपतिः श्रिया परमया युतः . युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः .. 9.. युधिष्ठिर महाबाहो प्रीता देवगणास्तव . एह्येहि पुरुषव्याघ्र कृतमेतावता विभो . सिद्धिः प्राप्ता त्वया राजँल्लोकाश्चाप्यक्षयास्तव .. 10.. न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम . अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः .. 11.. शुभानामशुभानां च द्वौ राशीपुरुषर्षभ . यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः . पूर्वं नरकभाग्यस्तु पश्चात्स्वगमुपैति सः .. 12.. भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते . तेन त्वमेवं गमितो मया श्रेयोऽर्थिना नृप .. 13.. व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति . व्याजेनैव ततो राजन्दर्शितो नरकस्तव .. 14.. यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा . द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः .. 15.. आगच्छ नरशार्दूल मुक्तास्ते चैव किल्बिषात् . स्वपक्षाश्चैव ये तुभ्यं पार्थिवा निहता रणे . सर्वे स्वर्गमनुप्राप्तास्तान्पश्य पुरुषर्षभ .. 16.. कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः . स गतः परमां सिद्धिं यदर्थं परितप्यसे .. 17.. तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो . स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ .. 18.. भ्रातॄंश्चान्यांस्तथा पश्य स्वपक्षांश्चैव पार्थिवान् . स्वं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः .. 19.. अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव . विहरस्व मया सार्धं गतशोको निरामयः .. 20.. कर्मणां तात पुण्यानां जितानां तपसा स्वयम् . दानानां च महाबाहो फलं प्राप्नुहि पाण्डव .. 21.. अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि . उपसेवन्तु कल्याणं विरजोऽम्बरवाससः .. 22.. राजसूय जिताँल्लोकानश्वमेधाभिवर्धितान् . प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत् .. 23.. उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर . हरिश्चन्द्र समाः पार्थ येषु त्वं विहरिष्यसि .. 24.. मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः . दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि .. 25.. एषा देव नदी पुण्या पर्थ त्रैलोक्यपावनी . आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि .. 26.. अत्र स्नातस्य ते भावो मानुषो विगमिष्यति . गतशोको निरायासो मुक्तवैरो भविष्यसि .. 27.. एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् . धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः .. 28.. भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक . मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च .. 29.. एषा तृतीया जिज्ञास तव राजन्कृता मया . न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः .. 30.. पूर्वं परीक्षितो हि त्वमासीर्द्वैतवनं प्रति . अरणी सहितस्यार्थे तच्च निस्तीर्णवानसि .. 31.. सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत . श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः .. 32.. इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि . विशुद्धोऽसि महाभाग सुखी विगतकल्मषः .. 33.. न च ते भ्रातरः पार्थ नरकस्था विशां पते . मायैषा देवराजेन महेन्द्रेण प्रयोजिता .. 34.. अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः . ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् .. 35.. न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ . कर्णो वा सत्यवाक्षूरो नरकार्हाश्चिरं नृप .. 36.. न कृष्णा राजपुत्री च नारकार्हा युधिष्ठिर . एह्येहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम् .. 37.. एवमुक्तः स राजर्षिस्तव पूर्वपितामहः . जगाम सहधर्मेण सर्वैश्च त्रिदशालयैः .. 38.. गङ्गां देव नदीं पुण्यां पावनीमृषिसंस्तुताम् . अवगाह्य तु तां राजा तनुं तत्याज मानुषीम् .. 39.. ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः . निर्वैरो गतसन्तापो जले तस्मिन्समाप्लुतः .. 40.. ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः . धर्मेण सहितो धर्मान्स्तूयमानो महर्षिभिः .. 41.. \medskip\hrule\medskip\centerline{\Largedvng 4} वै ततो युधिष्ठिरो राजा देवैः सर्पि मरुद्गणैः . पूज्यमानो ययौ त्तत्र यत्र ते कुरुपुङ्गवाः .. 1.. ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम् . तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् .. 2.. दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् . चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः . उपास्यमानं वीरेण फल्गुनेन सुवर्चसा .. 3.. अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् . द्वादशादित्य सहितं ददर्श कुरुनन्दनः .. 4.. अथापरस्मिन्नुद्देशे मरुद्गणवृतं प्रभुम् . भीमसेनमथापश्यत्तेनैव वपुषान्वितम् .. 5.. अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा . नकुलं सहदेवं च ददर्श कुरुनन्दनः .. 6.. तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् . वपुषा स्वर्गमाक्रम्य तिष्ठन्तीम् अर्कवर्चसम् .. 7.. अथैनां सहसा राजा प्रष्टुमैच्छद्युधिष्ठिरः . ततोऽस्य भगवानिन्द्रः कथयामास देवराट् .. 8.. श्रीरेषा द्रौपदी रूपा त्वदर्थे मानुषं गता . अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर .. 9.. द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता . रत्यर्थं भवतां ह्येषा निमिता शूलपाणिना .. 10.. एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः . द्रौपद्यास्तनया राजन्युष्माकममितौजसः .. 11.. पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् . एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः .. 12.. अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः . सूर्यपुत्रोऽग्रजः श्रेष्ठो राधेय इति विश्रुतः . आदित्यसहितो याति पश्यैनं पुरुषर्षभ .. 13.. साध्यानामथ देवानां वसूनां मरुताम् अपि . गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् . सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान् .. 14.. सोमेन सहितं पश्य सौभद्रमपराजितम् . अभिमन्युं महेष्वासं निशाकरसमद्युतिम् .. 15.. एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च सङ्गतः . विमानेन सदाभ्येति पिता तव ममान्तिकम् .. 16.. वसुभिः सहितं पश्य भीष्मं शान्तनवं नृपम् . द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय .. 17.. एते चान्ये महीपाला योधास्तव च पाण्डव . गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस्तथा .. 18.. गुह्यकानां गतिं चापि के चित्प्राप्ता नृसत्तमाः . त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः .. 19.. \medskip\hrule\medskip\centerline{\Largedvng 5} j भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः . विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा .. 1.. धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् . दुर्योधन सुताश्चैव शकुनिश्चैव सौबलः .. 2.. कर्ण पुत्राश्च विक्रान्ता राजा चैव जयद्रथः . घटोत्चकादयश्चैव ये चान्ये नानुकीर्तिताः .. 3.. ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयः . स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे .. 4.. आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम . अन्ये वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः . एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज .. 5.. सूत इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना . व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे .. 6.. वै गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप . शृणु गुह्यमिदं राजन्देवानां भरतर्षभ . यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् .. 7.. मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः . अगाध बुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् .. 8.. वसूनेव महातेजा भीष्मः प्राप महाद्युतिः . अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ .. 9.. बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् . कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् .. 10.. सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् . धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् .. 11.. धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी . पत्नीभ्यां सहितः पाण्डुर्महेन्द्र सदनं ययौ .. 12.. विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिव . निशठाक्रूर साम्बाश्च भानुः कम्पो विडूरथः .. 13.. भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः . उग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान् .. 14.. उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः . विश्वेषां देवतानां ते विविशुर्नरसत्तमाः .. 15.. वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् . सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् .. 16.. स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्व चित् . विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः .. 17.. आविवेश रविं कर्णः पितरं पुरुषर्षभ . द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् .. 18.. धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः . ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः . धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः .. 19.. अनन्तो भगवान्देवः प्रविवेश रसातलम् . पितामह नियोगाद्धि यो योगाद्गामधारयत् .. 20.. षोडश स्त्रीसहस्राणि वासुदेव परिग्रहः . न्यमज्जन्त सरस्वत्यां कालेन जनमेजय . ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन् .. 21.. हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः . घटोत्कचादयः सर्वे देवान्यक्षांश् च भेजिरे .. 22.. दुर्योधन सहायाश्च राक्षसाः परिकीर्तिताः . प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् .. 23.. भवनं च महेन्द्रस्य कुबेरस्य च धीमतः . वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः .. 24.. एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते . कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत .. 25.. सूत एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः . विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ .. 26.. ततः समापयामासुः कर्म तत्तस्य याजकाः . आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान् .. 27.. ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् . पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् .. 28.. विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयः . ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् .. 29.. एतत्ते सर्वमाख्यातं वैशम्पायन कीर्तितम् . व्यासाज्ञया समाख्यातं सर्पसत्त्रे नृपस्य ह .. 30.. पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् . कृष्णेन मुनिना विप्र नियतं सत्यवादिना .. 31.. सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता . अतीन्द्रियेण शुचिना तपसा भावितात्मना .. 32.. ऐश्वर्ये वर्तता चैव साङ्ख्ययोगविदा तथा . नैकतन्त्र विबुद्धेन दृष्ट्वा दिव्येन चक्षुषा .. 33.. कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् . अन्येषां क्षत्रियाणां च भूरि द्रविण तेजसाम् .. 34.. य इदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि . धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति .. 35.. यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः . अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते .. 36.. अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा . महाभारतमाख्याय पश्चात्सन्ध्यां प्रमुच्यते .. 37.. धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ . यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्व चित् .. 38.. यजो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता . रज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता .. 39.. स्वर्गकामो लभेत्स्वर्गं जय कामो लभेज्जयम् . गर्भिणी लभते पुत्रं कन्यां वा बहु भागिनीम् .. 40.. अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुः . सन्दर्भं भारतस्यास्य कृतवान्धर्मकाम्यया .. 41.. नारदोऽश्रावयद्देवानसितो देवलः पितॄन् . रक्षोयक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु .. 42.. इतिहासमिमं पुण्यं महार्थं वेद संमितम् . श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः .. 43.. स नरः पापनिर्मुक्तः कीरित्ं प्राप्येह शौनक . गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः .. 44.. भारताध्ययनात्पुण्यादपि पादमधीयतः . श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः .. 45.. महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुरा . श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् .. 46.. माता पितृसहस्राणि पुत्रदारशतानि च . संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे .. 47.. हर्षस्थान सहस्राणि भयस्थान शतानि च . दिवसे दिवसे मूढमाविशन्ति न पण्डितम् .. 48.. ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे . धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते .. 49.. न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः . नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः .. 50.. इमां भारत सावित्रीं प्रातरुत्थाय यः पठेत् . स भारत फलं प्राप्य परं ब्रह्माधिगच्छति .. 51.. यथा समुद्रो भगवान्यथा च हिमवान्गिरिः . ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते .. 52.. महाभारतमाख्यानं यः पठेत्सुसमाहितः . स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः .. 53.. द्वैपायनोष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च . यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन .. 54.. ##\end{multicols}## ## \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}